Original

तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् ।अपश्यं सहितानेकस्तं देशं समुपेयुषः ॥ ५३ ॥

Segmented

तस्मिन् ह्रदम् प्रविष्टे तु त्रीन् रथाञ् श्रान्त-वाहनान् अपश्यम् सहितान् एकः तम् देशम् समुपेयुषः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
रथाञ् रथ pos=n,g=m,c=2,n=p
श्रान्त श्रम् pos=va,comp=y,f=part
वाहनान् वाहन pos=n,g=m,c=2,n=p
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सहितान् सहित pos=a,g=m,c=2,n=p
एकः एक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
समुपेयुषः समुपे pos=va,g=m,c=2,n=p,f=part