Original

एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः ।अस्तम्भयत तोयं च मायया मनुजाधिपः ॥ ५२ ॥

Segmented

एवम् उक्त्वा महा-राज प्राविशत् तम् ह्रदम् नृपः अस्तम्भयत तोयम् च मायया मनुज-अधिपः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
अस्तम्भयत स्तम्भय् pos=v,p=3,n=s,l=lan
तोयम् तोय pos=n,g=n,c=2,n=s
pos=i
मायया माया pos=n,g=f,c=3,n=s
मनुज मनुज pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s