Original

आचक्षेथाः सर्वमिदं मां च मुक्तं महाहवात् ।अस्मिंस्तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम् ॥ ५१ ॥

Segmented

आचक्षेथाः सर्वम् इदम् माम् च मुक्तम् महा-आहवात् अस्मिन् तोय-ह्रदे सुप्तम् जीवन्तम् भृश-विक्षतम्

Analysis

Word Lemma Parse
आचक्षेथाः आचक्ष् pos=v,p=2,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
आहवात् आहव pos=n,g=m,c=5,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
तोय तोय pos=n,comp=y
ह्रदे ह्रद pos=n,g=m,c=7,n=s
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
भृश भृश pos=a,comp=y
विक्षतम् विक्षन् pos=va,g=m,c=2,n=s,f=part