Original

सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च ।पाण्डवैश्च हृते राज्ये को नु जीवति मादृशः ॥ ५० ॥

Segmented

सुहृद्भिः तादृशैः हीनः पुत्रैः भ्रातृभिः एव च पाण्डवैः च हृते राज्ये को नु जीवति मादृशः

Analysis

Word Lemma Parse
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
तादृशैः तादृश pos=a,g=m,c=3,n=p
हीनः हा pos=va,g=m,c=1,n=s,f=part
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
pos=i
हृते हृ pos=va,g=n,c=7,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
मादृशः मादृश pos=a,g=m,c=1,n=s