Original

ते हताः प्रत्यपद्यन्त वसुधां विगतासवः ।त्वरिता लोकवीरेण प्रहताः सव्यसाचिना ॥ ५ ॥

Segmented

ते हताः प्रत्यपद्यन्त वसुधाम् विगत-असवः त्वरिता लोक-वीरेण प्रहताः सव्यसाचिना

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
विगत विगम् pos=va,comp=y,f=part
असवः असु pos=n,g=m,c=1,n=p
त्वरिता त्वरित pos=a,g=m,c=1,n=p
लोक लोक pos=n,comp=y
वीरेण वीर pos=n,g=m,c=3,n=s
प्रहताः प्रहन् pos=va,g=m,c=1,n=p,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s