Original

त्वदन्यो नेह संग्रामे कश्चिज्जीवति संजय ।द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः ॥ ४८ ॥

Segmented

त्वद् अन्यो न इह संग्रामे कश्चिद् जीवति संजय द्वितीयम् न इह पश्यामि स सहायाः च पाण्डवाः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
pos=i
इह इह pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
सहायाः सहाय pos=n,g=m,c=1,n=p
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p