Original

स दीर्घमिव निःश्वस्य विप्रेक्ष्य च पुनः पुनः ।अंसे मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत ॥ ४७ ॥

Segmented

स दीर्घम् इव निःश्वस्य विप्रेक्ष्य च पुनः पुनः अंसे माम् पाणिना स्पृष्ट्वा पुत्रः ते पर्यभाषत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
इव इव pos=i
निःश्वस्य निःश्वस् pos=vi
विप्रेक्ष्य विप्रेक्ष् pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अंसे अंस pos=n,g=m,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
स्पृष्ट्वा स्पृश् pos=vi
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पर्यभाषत परिभाष् pos=v,p=3,n=s,l=lan