Original

त्रयः किल रथाः शिष्टास्तावकानां नराधिप ।इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् ॥ ४६ ॥

Segmented

त्रयः किल रथाः शिष्टाः तावकानाम् नराधिप इति प्रस्थान-काले माम् कृष्णद्वैपायनो ऽब्रवीत्

Analysis

Word Lemma Parse
त्रयः त्रि pos=n,g=m,c=1,n=p
किल किल pos=i
रथाः रथ pos=n,g=m,c=1,n=p
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
तावकानाम् तावक pos=a,g=m,c=6,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
इति इति pos=i
प्रस्थान प्रस्थान pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan