Original

ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा ।द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे ॥ ४३ ॥

Segmented

ततो ऽस्मै तद् अहम् सर्वम् उक्तवान् ग्रहणम् तदा द्वैपायन-प्रसादात् च जीवतो मोक्षम् आहवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्मै इदम् pos=n,g=m,c=4,n=s
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
तदा तदा pos=i
द्वैपायन द्वैपायन pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s