Original

तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे ।मुहूर्तं नाशकं वक्तुं किंचिद्दुःखपरिप्लुतः ॥ ४२ ॥

Segmented

तम् च अहम् अपि शोचन्तम् दृष्ट्वा एकाकिनम् आहवे मुहूर्तम् न अशकम् वक्तुम् किंचिद् दुःख-परिप्लुतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
शोचन्तम् शुच् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
एकाकिनम् एकाकिन् pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
pos=i
अशकम् शक् pos=v,p=1,n=s,l=lun
वक्तुम् वच् pos=vi
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दुःख दुःख pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part