Original

क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् ।एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् ॥ ४० ॥

Segmented

क्रोश-मात्रम् अपक्रान्तम् गदा-पाणिम् अवस्थितम् एकम् दुर्योधनम् राजन्न् अपश्यम् भृश-विक्षतम्

Analysis

Word Lemma Parse
क्रोश क्रोश pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
अपक्रान्तम् अपक्रम् pos=va,g=m,c=2,n=s,f=part
गदा गदा pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
भृश भृश pos=a,comp=y
विक्षतम् विक्षन् pos=va,g=m,c=2,n=s,f=part