Original

अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः ।प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः ॥ ३९ ॥

Segmented

अनुज्ञातः तु अहम् तेन न्यस्त-वर्मा निरायुधः प्रातिष्ठम् येन नगरम् सायाह्ने रुधिर-उक्षितः

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
वर्मा वर्मन् pos=n,g=m,c=1,n=s
निरायुधः निरायुध pos=a,g=m,c=1,n=s
प्रातिष्ठम् प्रस्था pos=v,p=1,n=s,l=lan
येन येन pos=i
नगरम् नगर pos=n,g=n,c=1,n=s
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
रुधिर रुधिर pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part