Original

द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः ।ततो मामब्रवीन्मुक्त्वा स्वस्ति संजय साधय ॥ ३८ ॥

Segmented

द्वैपायन-वचः श्रुत्वा शिनेः नप्ता कृताञ्जलिः ततो माम् अब्रवीत् मुक्त्वा स्वस्ति संजय साधय

Analysis

Word Lemma Parse
द्वैपायन द्वैपायन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मुक्त्वा मुच् pos=vi
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
साधय साधय् pos=v,p=2,n=s,l=lot