Original

धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः ।उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा ॥ ३६ ॥

Segmented

धृष्टद्युम्न-वचः श्रुत्वा शिनेः नप्ता महा-रथः उद्यम्य निशितम् खड्गम् हन्तुम् माम् उद्यतः तदा

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
उद्यम्य उद्यम् pos=vi
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
माम् मद् pos=n,g=,c=2,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i