Original

धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् ।किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता ॥ ३५ ॥

Segmented

धृष्टद्युम्नः तु माम् दृष्ट्वा हसन् सात्यकिम् अब्रवीत् किम् अनेन गृहीतेन न अनेन अर्थः ऽस्ति जीवता

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
हसन् हस् pos=va,g=m,c=1,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
गृहीतेन ग्रह् pos=va,g=m,c=3,n=s,f=part
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
जीवता जीव् pos=va,g=m,c=3,n=s,f=part