Original

द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः ।कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् ॥ ३४ ॥

Segmented

द्रोणपुत्राद् ऋते वीरात् तथा एव कृतवर्मणः कृपात् च गौतमाद् राजन् पार्थिवात् च ते आत्मजात्

Analysis

Word Lemma Parse
द्रोणपुत्राद् द्रोणपुत्र pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
वीरात् वीर pos=n,g=m,c=5,n=s
तथा तथा pos=i
एव एव pos=i
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=5,n=s
कृपात् कृप pos=n,g=m,c=5,n=s
pos=i
गौतमाद् गौतम pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पार्थिवात् पार्थिव pos=n,g=m,c=5,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजात् आत्मज pos=n,g=m,c=5,n=s