Original

सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे ।महावनमिव छिन्नमभवत्तावकं बलम् ॥ ३२ ॥

Segmented

सुबलस्य हते पुत्रे स वाजि-रथ-कुञ्जरे महा-वनम् इव छिन्नम् अभवत् तावकम् बलम्

Analysis

Word Lemma Parse
सुबलस्य सुबल pos=n,g=m,c=6,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
पुत्रे पुत्र pos=n,g=m,c=7,n=s
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जरे कुञ्जर pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=1,n=s
इव इव pos=i
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
तावकम् तावक pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s