Original

तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः ।रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत ॥ ३१ ॥

Segmented

तान् हत्वा निशितैः बाणैः स अमात्यान् सह बन्धुभिः रथे श्वेत-हये तिष्ठन्न् अर्जुनो बहु अशोभत

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
रथे रथ pos=n,g=m,c=7,n=s
श्वेत श्वेत pos=a,comp=y
हये हय pos=n,g=m,c=7,n=s
तिष्ठन्न् स्था pos=va,g=m,c=1,n=s,f=part
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan