Original

शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् ।संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः ॥ ३ ॥

Segmented

शक्ति-ऋष्टि-प्रास-हस्तानाम् सहदेवम् जिघांसताम् संकल्पम् अकरोत् मोघम् गाण्डीवेन धनंजयः

Analysis

Word Lemma Parse
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
प्रास प्रास pos=n,comp=y
हस्तानाम् हस्त pos=n,g=m,c=6,n=p
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
जिघांसताम् जिघांस् pos=va,g=m,c=6,n=p,f=part
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
मोघम् मोघ pos=a,g=m,c=2,n=s
गाण्डीवेन गाण्डीव pos=n,g=m,c=3,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s