Original

पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः ।अभ्यधावन्त संक्रुद्धास्तव राजन्बलं प्रति ॥ २९ ॥

Segmented

पाण्डवाः च महा-राज धृष्टद्युम्न-पुरोगमाः अभ्यधावन्त संक्रुद्धाः ते राजन् बलम् प्रति

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बलम् बल pos=n,g=n,c=2,n=s
प्रति प्रति pos=i