Original

एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः ।दुःखसंतप्तहृदयो दृष्ट्वा राजन्बलक्षयम् ॥ २८ ॥

Segmented

एवम् विचिन्तयन् तु प्रविविक्षुः ह्रदम् नृपः दुःख-संतप्त-हृदयः दृष्ट्वा राजन् बल-क्षयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
प्रविविक्षुः प्रविविक्षु pos=a,g=m,c=1,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
संतप्त संतप् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
बल बल pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s