Original

इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ।महद्वैशसमस्माकं क्षत्रियाणां च संयुगे ॥ २७ ॥

Segmented

इदम् नूनम् महा-प्राज्ञः विदुरो दृष्टवान् पुरा महद् वैशसम् अस्माकम् क्षत्रियाणाम् च संयुगे

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
नूनम् नूनम् pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
महद् महत् pos=a,g=n,c=2,n=s
वैशसम् वैशस pos=n,g=n,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s