Original

नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः ।सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः ॥ २६ ॥

Segmented

न अति दूरम् ततो गत्वा पद्भ्याम् एव नराधिपः सस्मार वचनम् क्षत्तुः धर्म-शीलस्य धीमतः

Analysis

Word Lemma Parse
pos=i
अति अति pos=i
दूरम् दूरम् pos=i
ततो ततस् pos=i
गत्वा गम् pos=vi
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
एव एव pos=i
नराधिपः नराधिप pos=n,g=m,c=1,n=s
सस्मार स्मृ pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s