Original

नर्दमानान्परांश्चैव स्वबलस्य च संक्षयम् ।हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥ २४ ॥

Segmented

नर्दमानान् परान् च एव स्व-बलस्य च संक्षयम् हतम् स्व-हयम् उत्सृज्य प्राच्-मुखः प्राद्रवद् भयात्

Analysis

Word Lemma Parse
नर्दमानान् नर्द् pos=va,g=m,c=2,n=p,f=part
परान् पर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
स्व स्व pos=a,comp=y
बलस्य बल pos=n,g=n,c=6,n=s
pos=i
संक्षयम् संक्षय pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
हयम् हय pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
भयात् भय pos=n,g=n,c=5,n=s