Original

एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः ।नापश्यत्समरे कंचित्सहायं रथिनां वरः ॥ २३ ॥

Segmented

एकाकी भरत-श्रेष्ठ ततो दुर्योधनो नृपः न अपश्यत् समरे कंचित् सहायम् रथिनाम् वरः

Analysis

Word Lemma Parse
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
सहायम् सहाय pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s