Original

संजय उवाच ।रथानां द्वे सहस्रे तु सप्त नागशतानि च ।पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः ॥ २१ ॥

Segmented

संजय उवाच रथानाम् द्वे सहस्रे तु सप्त नाग-शतानि च पञ्च च अश्व-सहस्राणि पत्तीनाम् च शतम् शताः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रथानाम् रथ pos=n,g=m,c=6,n=p
द्वे द्वि pos=n,g=n,c=1,n=d
सहस्रे सहस्र pos=n,g=n,c=1,n=d
तु तु pos=i
सप्त सप्तन् pos=n,g=n,c=1,n=s
नाग नाग pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
pos=i
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
pos=i
शतम् शत pos=n,g=n,c=1,n=s
शताः शत pos=n,g=m,c=1,n=p