Original

यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम ।बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ॥ २० ॥

Segmented

यत् च दुर्योधनो मन्दः कृतः तनयः मम बल-क्षयम् तथा दृष्ट्वा स एकः पृथिवीपतिः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मन्दः मन्द pos=a,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तनयः तनय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
बल बल pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s