Original

तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः ।भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः ॥ २ ॥

Segmented

तान् अर्जुनः प्रत्यगृह्णात् सहदेव-जये धृतः भीमसेनः च तेजस्वी क्रुध्-आशीविष-दर्शनः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
सहदेव सहदेव pos=n,comp=y
जये जय pos=n,g=m,c=7,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
क्रुध् क्रुध् pos=va,comp=y,f=part
आशीविष आशीविष pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s