Original

दुर्योधनो महाराज कश्मलेनाभिसंवृतः ।अपयाने मनश्चक्रे विहीनबलवाहनः ॥ १८ ॥

Segmented

दुर्योधनो महा-राज कश्मलेन अभिसंवृतः अपयाने मनः चक्रे विहीन-बल-वाहनः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कश्मलेन कश्मल pos=n,g=n,c=3,n=s
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part
अपयाने अपयान pos=n,g=n,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
विहीन विहा pos=va,comp=y,f=part
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s