Original

मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः ।बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् ॥ १७ ॥

Segmented

मुदितान् सर्व-सिद्धार्थान् नर्द् समन्ततः बाण-शब्द-रवान् च एव श्रुत्वा तेषाम् महात्मनाम्

Analysis

Word Lemma Parse
मुदितान् मुद् pos=va,g=m,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
सिद्धार्थान् सिद्धार्थ pos=a,g=m,c=2,n=p
नर्द् नर्द् pos=va,g=m,c=2,n=p,f=part
समन्ततः समन्ततः pos=i
बाण बाण pos=n,comp=y
शब्द शब्द pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
श्रुत्वा श्रु pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p