Original

ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् ।विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्य संयुगे ॥ १६ ॥

Segmented

ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्याम् च मेदिनीम् विहीनः सर्व-योधैः च पाण्डवान् वीक्ष्य संयुगे

Analysis

Word Lemma Parse
ततो ततस् pos=i
वीक्ष्य वीक्ष् pos=vi
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
शून्याम् शून्य pos=a,g=f,c=2,n=s
pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
योधैः योध pos=n,g=m,c=3,n=p
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वीक्ष्य वीक्ष् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s