Original

तेषु राजसहस्रेषु तावकेषु महात्मसु ।एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः ॥ १५ ॥

Segmented

तेषु राज-सहस्रेषु तावकेषु महात्मसु एको दुर्योधनो राजन्न् अदृश्यत भृशम् क्षतः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
राज राजन् pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
तावकेषु तावक pos=a,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
एको एक pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
क्षतः क्षन् pos=va,g=m,c=1,n=s,f=part