Original

अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत ।एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः ॥ १४ ॥

Segmented

अक्षौहिण्यः समे तु तव पुत्रस्य भारत एकादश हता युद्धे ताः प्रभो पाण्डु-सृञ्जयैः

Analysis

Word Lemma Parse
अक्षौहिण्यः अक्षौहिणी pos=n,g=f,c=1,n=p
समे समे pos=va,g=f,c=1,n=p,f=part
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
एकादश एकादशन् pos=n,g=n,c=1,n=s
हता हन् pos=va,g=f,c=1,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
ताः तद् pos=n,g=f,c=1,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p