Original

ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः ।अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत ।ततो निःशेषमभवत्तत्सैन्यं तव भारत ॥ १३ ॥

Segmented

ततस् तु पाण्डव-अनीकात् निःसृत्य बहवो जनाः अभ्यघ्नन् तावकान् युद्धे मुहूर्ताद् इव भारत ततो निःशेषम् अभवत् तत् सैन्यम् तव भारत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
पाण्डव पाण्डव pos=n,comp=y
अनीकात् अनीक pos=n,g=n,c=5,n=s
निःसृत्य निःसृ pos=vi
बहवो बहु pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
तावकान् तावक pos=a,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
ततो ततस् pos=i
निःशेषम् निःशेष pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s