Original

अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते ।न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा ॥ १२ ॥

Segmented

अश्वैः विपरिधावद्भिः सैन्येन रजसा वृते न प्राज्ञायन्त समरे दिशः च प्रदिशः तथा

Analysis

Word Lemma Parse
अश्वैः अश्व pos=n,g=m,c=3,n=p
विपरिधावद्भिः विपरिधाव् pos=va,g=m,c=3,n=p,f=part
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
वृते वृ pos=va,g=m,c=7,n=s,f=part
pos=i
प्राज्ञायन्त प्रज्ञा pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
प्रदिशः प्रदिश् pos=n,g=f,c=1,n=p
तथा तथा pos=i