Original

तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः ।अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत ।प्रतिष्ठमानं तु भयान्नावतिष्ठत दंशितम् ॥ ११ ॥

Segmented

तत् सैन्यम् भरत-श्रेष्ठ मुहूर्तेन महात्मभिः अवध्यत रणम् प्राप्य त्रातारम् न अभ्यविन्दत प्रतिष्ठमानम् तु भयात् न अवतिष्ठत दंशितम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मुहूर्तेन मुहूर्त pos=n,g=n,c=3,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
अवध्यत वध् pos=v,p=3,n=s,l=lan
रणम् रण pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अभ्यविन्दत अभिविद् pos=v,p=3,n=s,l=lan
प्रतिष्ठमानम् प्रस्था pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
भयात् भय pos=n,g=n,c=5,n=s
pos=i
अवतिष्ठत अवस्था pos=v,p=3,n=s,l=lan
दंशितम् दंशय् pos=va,g=n,c=1,n=s,f=part