Original

तानभ्यापततः शीघ्रं हतशेषान्महारणे ।शरैराशीविषाकारैः पाण्डवाः समवाकिरन् ॥ १० ॥

Segmented

तान् अभ्यापततः शीघ्रम् हत-शेषान् महा-रणे शरैः आशीविष-आकारैः पाण्डवाः समवाकिरन्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अभ्यापततः अभ्यापत् pos=va,g=m,c=2,n=p,f=part
शीघ्रम् शीघ्रम् pos=i
हत हन् pos=va,comp=y,f=part
शेषान् शेष pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समवाकिरन् समवकृ pos=v,p=3,n=p,l=lan