Original

संजय उवाच ।ततः क्रुद्धा महाराज सौबलस्य पदानुगाः ।त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् ॥ १ ॥

Segmented

संजय उवाच ततः क्रुद्धा महा-राज सौबलस्य पदानुगाः त्यक्त्वा जीवितम् आक्रन्दे पाण्डवान् पर्यवारयन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
त्यक्त्वा त्यज् pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
आक्रन्दे आक्रन्द pos=n,g=m,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan