Original

निहतानां हयानां च सहैव हययोधिभिः ।वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष ।संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव ॥ ९ ॥

Segmented

निहतानाम् हयानाम् च सह एव हय-योधिन् वर्मभिः विनिकृत्तैः च प्रासैः छिन्नैः च मारिष संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव

Analysis

Word Lemma Parse
निहतानाम् निहन् pos=va,g=m,c=6,n=p,f=part
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
सह सह pos=i
एव एव pos=i
हय हय pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=3,n=p
वर्मभिः वर्मन् pos=n,g=n,c=3,n=p
विनिकृत्तैः विनिकृत् pos=va,g=n,c=3,n=p,f=part
pos=i
प्रासैः प्रास pos=n,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
संछन्ना संछद् pos=va,g=f,c=1,n=s,f=part
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
शबला शबला pos=n,g=f,c=1,n=s
इव इव pos=i