Original

अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशां पते ।तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् ॥ ८ ॥

Segmented

अश्वैः विपरिधावद्भिः शर-छन्नैः विशाम् पते तत्र तत्र कृतो मार्गो विकर्षद्भिः हतान् बहून्

Analysis

Word Lemma Parse
अश्वैः अश्व pos=n,g=m,c=3,n=p
विपरिधावद्भिः विपरिधाव् pos=va,g=m,c=3,n=p,f=part
शर शर pos=n,comp=y
छन्नैः छद् pos=va,g=m,c=3,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मार्गो मार्ग pos=n,g=m,c=1,n=s
विकर्षद्भिः विकृष् pos=va,g=m,c=3,n=p,f=part
हतान् हन् pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p