Original

ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत ।अन्धकारमिवाकाशमभवत्तत्र तत्र ह ॥ ७ ॥

Segmented

ताभ्याम् शर-शतैः छन्नम् तद् बलम् तव भारत अन्धकारम् इव आकाशम् अभवत् तत्र तत्र ह

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
अन्धकारम् अन्धकार pos=n,g=n,c=1,n=s
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i