Original

तं चापि सर्वे प्रतिपूजयन्तो हृष्टा ब्रुवाणाः सहदेवमाजौ ।दिष्ट्या हतो नैकृतिको दुरात्मा सहात्मजो वीर रणे त्वयेति ॥ ६३ ॥

Segmented

तम् च अपि सर्वे प्रतिपूजयन्तो हृष्टा ब्रुवाणाः सहदेवम् आजौ दिष्ट्या हतो नैकृतिको दुरात्मा सह आत्मजः वीर रणे त्वया इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रतिपूजयन्तो प्रतिपूजय् pos=va,g=m,c=1,n=p,f=part
हृष्टा हृष् pos=va,g=f,c=2,n=p,f=part
ब्रुवाणाः ब्रू pos=va,g=m,c=1,n=p,f=part
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
आजौ आजि pos=n,g=m,c=7,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
नैकृतिको नैकृतिक pos=a,g=m,c=1,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
सह सह pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इति इति pos=i