Original

ततो रथाच्छकुनिं पातयित्वा मुदान्विता भारत पाण्डवेयाः ।शङ्खान्प्रदध्मुः समरे प्रहृष्टाः सकेशवाः सैनिकान्हर्षयन्तः ॥ ६२ ॥

Segmented

ततो रथात् शकुनिम् पातयित्वा मुदा अन्विताः भारत पाण्डवेयाः शङ्खान् प्रदध्मुः समरे प्रहृष्टाः स केशवाः सैनिकान् हर्षयन्तः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथात् रथ pos=n,g=m,c=5,n=s
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
पातयित्वा पातय् pos=vi
मुदा मुद् pos=n,g=f,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
प्रदध्मुः प्रधम् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
pos=i
केशवाः केशव pos=n,g=m,c=1,n=p
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
हर्षयन्तः हर्षय् pos=va,g=m,c=1,n=p,f=part