Original

विप्रद्रुताः शुष्कमुखा विसंज्ञा गाण्डीवघोषेण समाहताश्च ।भयार्दिता भग्नरथाश्वनागाः पदातयश्चैव सधार्तराष्ट्राः ॥ ६१ ॥

Segmented

विप्रद्रुताः शुष्क-मुखाः विसंज्ञा गाण्डीव-घोषेण समाहताः च भय-अर्दिताः भग्न-रथ-अश्व-नागाः पदाति च एव स धार्तराष्ट्राः

Analysis

Word Lemma Parse
विप्रद्रुताः विप्रद्रु pos=va,g=m,c=1,n=p,f=part
शुष्क शुष्क pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
विसंज्ञा विसंज्ञ pos=a,g=m,c=1,n=p
गाण्डीव गाण्डीव pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
समाहताः समाहन् pos=va,g=m,c=1,n=p,f=part
pos=i
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
भग्न भञ्ज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
पदाति पदाति pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
pos=i
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p