Original

ततः क्रुद्धो रणे भीमः सहदेवश्च भारत ।चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ ॥ ६ ॥

Segmented

ततः क्रुद्धो रणे भीमः सहदेवः च भारत चेरतुः कदनम् संख्ये कुर्वन्तौ सु महा-बलौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
चेरतुः चर् pos=v,p=3,n=d,l=lit
कदनम् कदन pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
कुर्वन्तौ कृ pos=va,g=m,c=1,n=d,f=part
सु सु pos=i
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d