Original

स तच्छिरो वेगवता शरेण सुवर्णपुङ्खेन शिलाशितेन ।प्रावेरयत्कुपितः पाण्डुपुत्रो यत्तत्कुरूणामनयस्य मूलम् ॥ ५९ ॥

Segmented

स तत् शिरः वेगवता शरेण सुवर्ण-पुङ्खेन शिला-शितेन कुपितः पाण्डु-पुत्रः यत् तत् कुरूणाम् अनयस्य मूलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
वेगवता वेगवत् pos=a,g=m,c=3,n=s
शरेण शर pos=n,g=m,c=3,n=s
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खेन पुङ्ख pos=n,g=m,c=3,n=s
शिला शिला pos=n,comp=y
शितेन शा pos=va,g=m,c=3,n=s,f=part
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अनयस्य अनय pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=1,n=s