Original

शरेण कार्तस्वरभूषितेन दिवाकराभेन सुसंशितेन ।हृतोत्तमाङ्गो युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः ॥ ५८ ॥

Segmented

शरेण कार्तस्वर-भूषितेन दिवाकर-आभेन सु संशितेन हृत-उत्तमाङ्गः युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः

Analysis

Word Lemma Parse
शरेण शर pos=n,g=m,c=3,n=s
कार्तस्वर कार्तस्वर pos=n,comp=y
भूषितेन भूषय् pos=va,g=m,c=3,n=s,f=part
दिवाकर दिवाकर pos=n,comp=y
आभेन आभ pos=a,g=m,c=3,n=s
सु सु pos=i
संशितेन संशा pos=va,g=m,c=3,n=s,f=part
हृत हृ pos=va,comp=y,f=part
उत्तमाङ्गः उत्तमाङ्ग pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
सुबलस्य सुबल pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s