Original

तस्याशुकारी सुसमाहितेन सुवर्णपुङ्खेन दृढायसेन ।भल्लेन सर्वावरणातिगेन शिरः शरीरात्प्रममाथ भूयः ॥ ५७ ॥

Segmented

तस्य आशुकारी सु समाहितेन सुवर्ण-पुङ्खेन दृढ-आयसेन भल्लेन सर्व-आवरण-अतिगेन शिरः शरीरात् प्रममाथ भूयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आशुकारी आशुकारिन् pos=a,g=m,c=1,n=s
सु सु pos=i
समाहितेन समाधा pos=va,g=m,c=3,n=s,f=part
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खेन पुङ्ख pos=n,g=m,c=3,n=s
दृढ दृढ pos=a,comp=y
आयसेन आयस pos=a,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
आवरण आवरण pos=n,comp=y
अतिगेन अतिग pos=a,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
शरीरात् शरीर pos=n,g=n,c=5,n=s
प्रममाथ प्रमथ् pos=v,p=3,n=s,l=lit
भूयः भूयस् pos=i