Original

माद्रीसुतस्तस्य समुद्यतं तं प्रासं सुवृत्तौ च भुजौ रणाग्रे ।भल्लैस्त्रिभिर्युगपत्संचकर्त ननाद चोच्चैस्तरसाजिमध्ये ॥ ५६ ॥

Segmented

माद्री-सुतः तस्य समुद्यतम् तम् प्रासम् सु वृत्तौ च भुजौ रण-अग्रे भल्लैः त्रिभिः युगपत् संचकर्त ननाद च उच्चैस् तरसा आजि-मध्ये

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
समुद्यतम् समुद्यम् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
प्रासम् प्रास pos=n,g=m,c=2,n=s
सु सु pos=i
वृत्तौ वृत्त pos=a,g=m,c=2,n=d
pos=i
भुजौ भुज pos=n,g=m,c=2,n=d
रण रण pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
भल्लैः भल्ल pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
युगपत् युगपद् pos=i
संचकर्त संकृत् pos=v,p=3,n=s,l=lit
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
उच्चैस् उच्चैस् pos=i
तरसा तरस् pos=n,g=n,c=3,n=s
आजि आजि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s