Original

ततस्तु क्रुद्धः सुबलस्य पुत्रो माद्रीसुतं सहदेवं विमर्दे ।प्रासेन जाम्बूनदभूषणेन जिघांसुरेकोऽभिपपात शीघ्रम् ॥ ५५ ॥

Segmented

ततस् तु क्रुद्धः सुबलस्य पुत्रो माद्री-सुतम् सहदेवम् विमर्दे प्रासेन जाम्बूनद-भूषणेन जिघांसुः एको ऽभिपपात शीघ्रम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सुबलस्य सुबल pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
विमर्दे विमर्द pos=n,g=m,c=7,n=s
प्रासेन प्रास pos=n,g=m,c=3,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
भूषणेन भूषण pos=n,g=m,c=3,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽभिपपात अभिपत् pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्रम् pos=i